Declension table of ?navaśatā

Deva

FeminineSingularDualPlural
Nominativenavaśatā navaśate navaśatāḥ
Vocativenavaśate navaśate navaśatāḥ
Accusativenavaśatām navaśate navaśatāḥ
Instrumentalnavaśatayā navaśatābhyām navaśatābhiḥ
Dativenavaśatāyai navaśatābhyām navaśatābhyaḥ
Ablativenavaśatāyāḥ navaśatābhyām navaśatābhyaḥ
Genitivenavaśatāyāḥ navaśatayoḥ navaśatānām
Locativenavaśatāyām navaśatayoḥ navaśatāsu

Adverb -navaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria