Declension table of navaśata

Deva

MasculineSingularDualPlural
Nominativenavaśataḥ navaśatau navaśatāḥ
Vocativenavaśata navaśatau navaśatāḥ
Accusativenavaśatam navaśatau navaśatān
Instrumentalnavaśatena navaśatābhyām navaśataiḥ navaśatebhiḥ
Dativenavaśatāya navaśatābhyām navaśatebhyaḥ
Ablativenavaśatāt navaśatābhyām navaśatebhyaḥ
Genitivenavaśatasya navaśatayoḥ navaśatānām
Locativenavaśate navaśatayoḥ navaśateṣu

Compound navaśata -

Adverb -navaśatam -navaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria