सुबन्तावली ?नवशायक

Roma

पुमान्एकद्विबहु
प्रथमानवशायकः नवशायकौ नवशायकाः
सम्बोधनम्नवशायक नवशायकौ नवशायकाः
द्वितीयानवशायकम् नवशायकौ नवशायकान्
तृतीयानवशायकेन नवशायकाभ्याम् नवशायकैः नवशायकेभिः
चतुर्थीनवशायकाय नवशायकाभ्याम् नवशायकेभ्यः
पञ्चमीनवशायकात् नवशायकाभ्याम् नवशायकेभ्यः
षष्ठीनवशायकस्य नवशायकयोः नवशायकानाम्
सप्तमीनवशायके नवशायकयोः नवशायकेषु

समास नवशायक

अव्यय ॰नवशायकम् ॰नवशायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria