सुबन्तावली ?नवयोगकल्लोल

Roma

पुमान्एकद्विबहु
प्रथमानवयोगकल्लोलः नवयोगकल्लोलौ नवयोगकल्लोलाः
सम्बोधनम्नवयोगकल्लोल नवयोगकल्लोलौ नवयोगकल्लोलाः
द्वितीयानवयोगकल्लोलम् नवयोगकल्लोलौ नवयोगकल्लोलान्
तृतीयानवयोगकल्लोलेन नवयोगकल्लोलाभ्याम् नवयोगकल्लोलैः नवयोगकल्लोलेभिः
चतुर्थीनवयोगकल्लोलाय नवयोगकल्लोलाभ्याम् नवयोगकल्लोलेभ्यः
पञ्चमीनवयोगकल्लोलात् नवयोगकल्लोलाभ्याम् नवयोगकल्लोलेभ्यः
षष्ठीनवयोगकल्लोलस्य नवयोगकल्लोलयोः नवयोगकल्लोलानाम्
सप्तमीनवयोगकल्लोले नवयोगकल्लोलयोः नवयोगकल्लोलेषु

समास नवयोगकल्लोल

अव्यय ॰नवयोगकल्लोलम् ॰नवयोगकल्लोलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria