Declension table of ?navayajña

Deva

MasculineSingularDualPlural
Nominativenavayajñaḥ navayajñau navayajñāḥ
Vocativenavayajña navayajñau navayajñāḥ
Accusativenavayajñam navayajñau navayajñān
Instrumentalnavayajñena navayajñābhyām navayajñaiḥ navayajñebhiḥ
Dativenavayajñāya navayajñābhyām navayajñebhyaḥ
Ablativenavayajñāt navayajñābhyām navayajñebhyaḥ
Genitivenavayajñasya navayajñayoḥ navayajñānām
Locativenavayajñe navayajñayoḥ navayajñeṣu

Compound navayajña -

Adverb -navayajñam -navayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria