Declension table of ?navavyūha

Deva

MasculineSingularDualPlural
Nominativenavavyūhaḥ navavyūhau navavyūhāḥ
Vocativenavavyūha navavyūhau navavyūhāḥ
Accusativenavavyūham navavyūhau navavyūhān
Instrumentalnavavyūhena navavyūhābhyām navavyūhaiḥ navavyūhebhiḥ
Dativenavavyūhāya navavyūhābhyām navavyūhebhyaḥ
Ablativenavavyūhāt navavyūhābhyām navavyūhebhyaḥ
Genitivenavavyūhasya navavyūhayoḥ navavyūhānām
Locativenavavyūhe navavyūhayoḥ navavyūheṣu

Compound navavyūha -

Adverb -navavyūham -navavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria