सुबन्तावली ?नवव्रता

Roma

स्त्रीएकद्विबहु
प्रथमानवव्रता नवव्रते नवव्रताः
सम्बोधनम्नवव्रते नवव्रते नवव्रताः
द्वितीयानवव्रताम् नवव्रते नवव्रताः
तृतीयानवव्रतया नवव्रताभ्याम् नवव्रताभिः
चतुर्थीनवव्रतायै नवव्रताभ्याम् नवव्रताभ्यः
पञ्चमीनवव्रतायाः नवव्रताभ्याम् नवव्रताभ्यः
षष्ठीनवव्रतायाः नवव्रतयोः नवव्रतानाम्
सप्तमीनवव्रतायाम् नवव्रतयोः नवव्रतासु

अव्यय ॰नवव्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria