सुबन्तावली ?नवव्रत

Roma

पुमान्एकद्विबहु
प्रथमानवव्रतः नवव्रतौ नवव्रताः
सम्बोधनम्नवव्रत नवव्रतौ नवव्रताः
द्वितीयानवव्रतम् नवव्रतौ नवव्रतान्
तृतीयानवव्रतेन नवव्रताभ्याम् नवव्रतैः नवव्रतेभिः
चतुर्थीनवव्रताय नवव्रताभ्याम् नवव्रतेभ्यः
पञ्चमीनवव्रतात् नवव्रताभ्याम् नवव्रतेभ्यः
षष्ठीनवव्रतस्य नवव्रतयोः नवव्रतानाम्
सप्तमीनवव्रते नवव्रतयोः नवव्रतेषु

समास नवव्रत

अव्यय ॰नवव्रतम् ॰नवव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria