Declension table of ?navavitṛṇṇa

Deva

NeuterSingularDualPlural
Nominativenavavitṛṇṇam navavitṛṇṇe navavitṛṇṇāni
Vocativenavavitṛṇṇa navavitṛṇṇe navavitṛṇṇāni
Accusativenavavitṛṇṇam navavitṛṇṇe navavitṛṇṇāni
Instrumentalnavavitṛṇṇena navavitṛṇṇābhyām navavitṛṇṇaiḥ
Dativenavavitṛṇṇāya navavitṛṇṇābhyām navavitṛṇṇebhyaḥ
Ablativenavavitṛṇṇāt navavitṛṇṇābhyām navavitṛṇṇebhyaḥ
Genitivenavavitṛṇṇasya navavitṛṇṇayoḥ navavitṛṇṇānām
Locativenavavitṛṇṇe navavitṛṇṇayoḥ navavitṛṇṇeṣu

Compound navavitṛṇṇa -

Adverb -navavitṛṇṇam -navavitṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria