Declension table of ?navavitṛṇṇa

Deva

MasculineSingularDualPlural
Nominativenavavitṛṇṇaḥ navavitṛṇṇau navavitṛṇṇāḥ
Vocativenavavitṛṇṇa navavitṛṇṇau navavitṛṇṇāḥ
Accusativenavavitṛṇṇam navavitṛṇṇau navavitṛṇṇān
Instrumentalnavavitṛṇṇena navavitṛṇṇābhyām navavitṛṇṇaiḥ navavitṛṇṇebhiḥ
Dativenavavitṛṇṇāya navavitṛṇṇābhyām navavitṛṇṇebhyaḥ
Ablativenavavitṛṇṇāt navavitṛṇṇābhyām navavitṛṇṇebhyaḥ
Genitivenavavitṛṇṇasya navavitṛṇṇayoḥ navavitṛṇṇānām
Locativenavavitṛṇṇe navavitṛṇṇayoḥ navavitṛṇṇeṣu

Compound navavitṛṇṇa -

Adverb -navavitṛṇṇam -navavitṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria