Declension table of ?navaviṃśī

Deva

FeminineSingularDualPlural
Nominativenavaviṃśī navaviṃśyau navaviṃśyaḥ
Vocativenavaviṃśi navaviṃśyau navaviṃśyaḥ
Accusativenavaviṃśīm navaviṃśyau navaviṃśīḥ
Instrumentalnavaviṃśyā navaviṃśībhyām navaviṃśībhiḥ
Dativenavaviṃśyai navaviṃśībhyām navaviṃśībhyaḥ
Ablativenavaviṃśyāḥ navaviṃśībhyām navaviṃśībhyaḥ
Genitivenavaviṃśyāḥ navaviṃśyoḥ navaviṃśīnām
Locativenavaviṃśyām navaviṃśyoḥ navaviṃśīṣu

Compound navaviṃśi - navaviṃśī -

Adverb -navaviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria