सुबन्तावली ?नवविंशशति

Roma

स्त्रीएकद्विबहु
प्रथमानवविंशशतिः नवविंशशती नवविंशशतयः
सम्बोधनम्नवविंशशते नवविंशशती नवविंशशतयः
द्वितीयानवविंशशतिम् नवविंशशती नवविंशशतीः
तृतीयानवविंशशत्या नवविंशशतिभ्याम् नवविंशशतिभिः
चतुर्थीनवविंशशत्यै नवविंशशतये नवविंशशतिभ्याम् नवविंशशतिभ्यः
पञ्चमीनवविंशशत्याः नवविंशशतेः नवविंशशतिभ्याम् नवविंशशतिभ्यः
षष्ठीनवविंशशत्याः नवविंशशतेः नवविंशशत्योः नवविंशशतीनाम्
सप्तमीनवविंशशत्याम् नवविंशशतौ नवविंशशत्योः नवविंशशतिषु

समास नवविंशशति

अव्यय ॰नवविंशशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria