Declension table of navaviṃśati

Deva

FeminineSingularDualPlural
Nominativenavaviṃśatiḥ navaviṃśatī navaviṃśatayaḥ
Vocativenavaviṃśate navaviṃśatī navaviṃśatayaḥ
Accusativenavaviṃśatim navaviṃśatī navaviṃśatīḥ
Instrumentalnavaviṃśatyā navaviṃśatibhyām navaviṃśatibhiḥ
Dativenavaviṃśatyai navaviṃśataye navaviṃśatibhyām navaviṃśatibhyaḥ
Ablativenavaviṃśatyāḥ navaviṃśateḥ navaviṃśatibhyām navaviṃśatibhyaḥ
Genitivenavaviṃśatyāḥ navaviṃśateḥ navaviṃśatyoḥ navaviṃśatīnām
Locativenavaviṃśatyām navaviṃśatau navaviṃśatyoḥ navaviṃśatiṣu

Compound navaviṃśati -

Adverb -navaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria