Declension table of navaviṃśa

Deva

NeuterSingularDualPlural
Nominativenavaviṃśam navaviṃśe navaviṃśāni
Vocativenavaviṃśa navaviṃśe navaviṃśāni
Accusativenavaviṃśam navaviṃśe navaviṃśāni
Instrumentalnavaviṃśena navaviṃśābhyām navaviṃśaiḥ
Dativenavaviṃśāya navaviṃśābhyām navaviṃśebhyaḥ
Ablativenavaviṃśāt navaviṃśābhyām navaviṃśebhyaḥ
Genitivenavaviṃśasya navaviṃśayoḥ navaviṃśānām
Locativenavaviṃśe navaviṃśayoḥ navaviṃśeṣu

Compound navaviṃśa -

Adverb -navaviṃśam -navaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria