Declension table of ?navavarṇamālā

Deva

FeminineSingularDualPlural
Nominativenavavarṇamālā navavarṇamāle navavarṇamālāḥ
Vocativenavavarṇamāle navavarṇamāle navavarṇamālāḥ
Accusativenavavarṇamālām navavarṇamāle navavarṇamālāḥ
Instrumentalnavavarṇamālayā navavarṇamālābhyām navavarṇamālābhiḥ
Dativenavavarṇamālāyai navavarṇamālābhyām navavarṇamālābhyaḥ
Ablativenavavarṇamālāyāḥ navavarṇamālābhyām navavarṇamālābhyaḥ
Genitivenavavarṇamālāyāḥ navavarṇamālayoḥ navavarṇamālānām
Locativenavavarṇamālāyām navavarṇamālayoḥ navavarṇamālāsu

Adverb -navavarṇamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria