Declension table of ?navavadhū

Deva

FeminineSingularDualPlural
Nominativenavavadhūḥ navavadhvau navavadhvaḥ
Vocativenavavadhu navavadhvau navavadhvaḥ
Accusativenavavadhūm navavadhvau navavadhūḥ
Instrumentalnavavadhvā navavadhūbhyām navavadhūbhiḥ
Dativenavavadhvai navavadhūbhyām navavadhūbhyaḥ
Ablativenavavadhvāḥ navavadhūbhyām navavadhūbhyaḥ
Genitivenavavadhvāḥ navavadhvoḥ navavadhūnām
Locativenavavadhvām navavadhvoḥ navavadhūṣu

Compound navavadhu - navavadhū -

Adverb -navavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria