Declension table of navavṛndāvana

Deva

NeuterSingularDualPlural
Nominativenavavṛndāvanam navavṛndāvane navavṛndāvanāni
Vocativenavavṛndāvana navavṛndāvane navavṛndāvanāni
Accusativenavavṛndāvanam navavṛndāvane navavṛndāvanāni
Instrumentalnavavṛndāvanena navavṛndāvanābhyām navavṛndāvanaiḥ
Dativenavavṛndāvanāya navavṛndāvanābhyām navavṛndāvanebhyaḥ
Ablativenavavṛndāvanāt navavṛndāvanābhyām navavṛndāvanebhyaḥ
Genitivenavavṛndāvanasya navavṛndāvanayoḥ navavṛndāvanānām
Locativenavavṛndāvane navavṛndāvanayoḥ navavṛndāvaneṣu

Compound navavṛndāvana -

Adverb -navavṛndāvanam -navavṛndāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria