Declension table of navatva

Deva

NeuterSingularDualPlural
Nominativenavatvam navatve navatvāni
Vocativenavatva navatve navatvāni
Accusativenavatvam navatve navatvāni
Instrumentalnavatvena navatvābhyām navatvaiḥ
Dativenavatvāya navatvābhyām navatvebhyaḥ
Ablativenavatvāt navatvābhyām navatvebhyaḥ
Genitivenavatvasya navatvayoḥ navatvānām
Locativenavatve navatvayoḥ navatveṣu

Compound navatva -

Adverb -navatvam -navatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria