Declension table of ?navatriṃśattamī

Deva

FeminineSingularDualPlural
Nominativenavatriṃśattamī navatriṃśattamyau navatriṃśattamyaḥ
Vocativenavatriṃśattami navatriṃśattamyau navatriṃśattamyaḥ
Accusativenavatriṃśattamīm navatriṃśattamyau navatriṃśattamīḥ
Instrumentalnavatriṃśattamyā navatriṃśattamībhyām navatriṃśattamībhiḥ
Dativenavatriṃśattamyai navatriṃśattamībhyām navatriṃśattamībhyaḥ
Ablativenavatriṃśattamyāḥ navatriṃśattamībhyām navatriṃśattamībhyaḥ
Genitivenavatriṃśattamyāḥ navatriṃśattamyoḥ navatriṃśattamīnām
Locativenavatriṃśattamyām navatriṃśattamyoḥ navatriṃśattamīṣu

Compound navatriṃśattami - navatriṃśattamī -

Adverb -navatriṃśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria