Declension table of navatriṃśattama

Deva

NeuterSingularDualPlural
Nominativenavatriṃśattamam navatriṃśattame navatriṃśattamāni
Vocativenavatriṃśattama navatriṃśattame navatriṃśattamāni
Accusativenavatriṃśattamam navatriṃśattame navatriṃśattamāni
Instrumentalnavatriṃśattamena navatriṃśattamābhyām navatriṃśattamaiḥ
Dativenavatriṃśattamāya navatriṃśattamābhyām navatriṃśattamebhyaḥ
Ablativenavatriṃśattamāt navatriṃśattamābhyām navatriṃśattamebhyaḥ
Genitivenavatriṃśattamasya navatriṃśattamayoḥ navatriṃśattamānām
Locativenavatriṃśattame navatriṃśattamayoḥ navatriṃśattameṣu

Compound navatriṃśattama -

Adverb -navatriṃśattamam -navatriṃśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria