सुबन्तावली नवत्रिंशत्तम

Roma

पुमान्एकद्विबहु
प्रथमानवत्रिंशत्तमः नवत्रिंशत्तमौ नवत्रिंशत्तमाः
सम्बोधनम्नवत्रिंशत्तम नवत्रिंशत्तमौ नवत्रिंशत्तमाः
द्वितीयानवत्रिंशत्तमम् नवत्रिंशत्तमौ नवत्रिंशत्तमान्
तृतीयानवत्रिंशत्तमेन नवत्रिंशत्तमाभ्याम् नवत्रिंशत्तमैः नवत्रिंशत्तमेभिः
चतुर्थीनवत्रिंशत्तमाय नवत्रिंशत्तमाभ्याम् नवत्रिंशत्तमेभ्यः
पञ्चमीनवत्रिंशत्तमात् नवत्रिंशत्तमाभ्याम् नवत्रिंशत्तमेभ्यः
षष्ठीनवत्रिंशत्तमस्य नवत्रिंशत्तमयोः नवत्रिंशत्तमानाम्
सप्तमीनवत्रिंशत्तमे नवत्रिंशत्तमयोः नवत्रिंशत्तमेषु

समास नवत्रिंशत्तम

अव्यय ॰नवत्रिंशत्तमम् ॰नवत्रिंशत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria