Declension table of navatriṃśa

Deva

MasculineSingularDualPlural
Nominativenavatriṃśaḥ navatriṃśau navatriṃśāḥ
Vocativenavatriṃśa navatriṃśau navatriṃśāḥ
Accusativenavatriṃśam navatriṃśau navatriṃśān
Instrumentalnavatriṃśena navatriṃśābhyām navatriṃśaiḥ navatriṃśebhiḥ
Dativenavatriṃśāya navatriṃśābhyām navatriṃśebhyaḥ
Ablativenavatriṃśāt navatriṃśābhyām navatriṃśebhyaḥ
Genitivenavatriṃśasya navatriṃśayoḥ navatriṃśānām
Locativenavatriṃśe navatriṃśayoḥ navatriṃśeṣu

Compound navatriṃśa -

Adverb -navatriṃśam -navatriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria