सुबन्तावली ?नवतिप्रक्रमा

Roma

स्त्रीएकद्विबहु
प्रथमानवतिप्रक्रमा नवतिप्रक्रमे नवतिप्रक्रमाः
सम्बोधनम्नवतिप्रक्रमे नवतिप्रक्रमे नवतिप्रक्रमाः
द्वितीयानवतिप्रक्रमाम् नवतिप्रक्रमे नवतिप्रक्रमाः
तृतीयानवतिप्रक्रमया नवतिप्रक्रमाभ्याम् नवतिप्रक्रमाभिः
चतुर्थीनवतिप्रक्रमायै नवतिप्रक्रमाभ्याम् नवतिप्रक्रमाभ्यः
पञ्चमीनवतिप्रक्रमायाः नवतिप्रक्रमाभ्याम् नवतिप्रक्रमाभ्यः
षष्ठीनवतिप्रक्रमायाः नवतिप्रक्रमयोः नवतिप्रक्रमाणाम्
सप्तमीनवतिप्रक्रमायाम् नवतिप्रक्रमयोः नवतिप्रक्रमासु

अव्यय ॰नवतिप्रक्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria