सुबन्तावली ?नवतिप्रक्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमानवतिप्रक्रमम् नवतिप्रक्रमे नवतिप्रक्रमाणि
सम्बोधनम्नवतिप्रक्रम नवतिप्रक्रमे नवतिप्रक्रमाणि
द्वितीयानवतिप्रक्रमम् नवतिप्रक्रमे नवतिप्रक्रमाणि
तृतीयानवतिप्रक्रमेण नवतिप्रक्रमाभ्याम् नवतिप्रक्रमैः
चतुर्थीनवतिप्रक्रमाय नवतिप्रक्रमाभ्याम् नवतिप्रक्रमेभ्यः
पञ्चमीनवतिप्रक्रमात् नवतिप्रक्रमाभ्याम् नवतिप्रक्रमेभ्यः
षष्ठीनवतिप्रक्रमस्य नवतिप्रक्रमयोः नवतिप्रक्रमाणाम्
सप्तमीनवतिप्रक्रमे नवतिप्रक्रमयोः नवतिप्रक्रमेषु

समास नवतिप्रक्रम

अव्यय ॰नवतिप्रक्रमम् ॰नवतिप्रक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria