Declension table of ?navatidhanus

Deva

MasculineSingularDualPlural
Nominativenavatidhanuḥ navatidhanuṣau navatidhanuṣaḥ
Vocativenavatidhanuḥ navatidhanuṣau navatidhanuṣaḥ
Accusativenavatidhanuṣam navatidhanuṣau navatidhanuṣaḥ
Instrumentalnavatidhanuṣā navatidhanurbhyām navatidhanurbhiḥ
Dativenavatidhanuṣe navatidhanurbhyām navatidhanurbhyaḥ
Ablativenavatidhanuṣaḥ navatidhanurbhyām navatidhanurbhyaḥ
Genitivenavatidhanuṣaḥ navatidhanuṣoḥ navatidhanuṣām
Locativenavatidhanuṣi navatidhanuṣoḥ navatidhanuḥṣu

Compound navatidhanus -

Adverb -navatidhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria