Declension table of navati

Deva

FeminineSingularDualPlural
Nominativenavatiḥ navatī navatayaḥ
Vocativenavate navatī navatayaḥ
Accusativenavatim navatī navatīḥ
Instrumentalnavatyā navatibhyām navatibhiḥ
Dativenavatyai navataye navatibhyām navatibhyaḥ
Ablativenavatyāḥ navateḥ navatibhyām navatibhyaḥ
Genitivenavatyāḥ navateḥ navatyoḥ navatīnām
Locativenavatyām navatau navatyoḥ navatiṣu

Compound navati -

Adverb -navati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria