सुबन्तावली नवतत्त्वबोध

Roma

पुमान्एकद्विबहु
प्रथमानवतत्त्वबोधः नवतत्त्वबोधौ नवतत्त्वबोधाः
सम्बोधनम्नवतत्त्वबोध नवतत्त्वबोधौ नवतत्त्वबोधाः
द्वितीयानवतत्त्वबोधम् नवतत्त्वबोधौ नवतत्त्वबोधान्
तृतीयानवतत्त्वबोधेन नवतत्त्वबोधाभ्याम् नवतत्त्वबोधैः
चतुर्थीनवतत्त्वबोधाय नवतत्त्वबोधाभ्याम् नवतत्त्वबोधेभ्यः
पञ्चमीनवतत्त्वबोधात् नवतत्त्वबोधाभ्याम् नवतत्त्वबोधेभ्यः
षष्ठीनवतत्त्वबोधस्य नवतत्त्वबोधयोः नवतत्त्वबोधानाम्
सप्तमीनवतत्त्वबोधे नवतत्त्वबोधयोः नवतत्त्वबोधेषु

समास नवतत्त्वबोध

अव्यय ॰नवतत्त्वबोधम् ॰नवतत्त्वबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria