सुबन्तावली नवतर्द्म

Roma

पुमान्एकद्विबहु
प्रथमानवतर्द्मः नवतर्द्मौ नवतर्द्माः
सम्बोधनम्नवतर्द्म नवतर्द्मौ नवतर्द्माः
द्वितीयानवतर्द्मम् नवतर्द्मौ नवतर्द्मान्
तृतीयानवतर्द्मेन नवतर्द्माभ्याम् नवतर्द्मैः
चतुर्थीनवतर्द्माय नवतर्द्माभ्याम् नवतर्द्मेभ्यः
पञ्चमीनवतर्द्मात् नवतर्द्माभ्याम् नवतर्द्मेभ्यः
षष्ठीनवतर्द्मस्य नवतर्द्मयोः नवतर्द्मानाम्
सप्तमीनवतर्द्मे नवतर्द्मयोः नवतर्द्मेषु

समास नवतर्द्म

अव्यय ॰नवतर्द्मम् ॰नवतर्द्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria