सुबन्तावली ?नवतरा

Roma

स्त्रीएकद्विबहु
प्रथमानवतरा नवतरे नवतराः
सम्बोधनम्नवतरे नवतरे नवतराः
द्वितीयानवतराम् नवतरे नवतराः
तृतीयानवतरया नवतराभ्याम् नवतराभिः
चतुर्थीनवतरायै नवतराभ्याम् नवतराभ्यः
पञ्चमीनवतरायाः नवतराभ्याम् नवतराभ्यः
षष्ठीनवतरायाः नवतरयोः नवतराणाम्
सप्तमीनवतरायाम् नवतरयोः नवतरासु

अव्यय ॰नवतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria