सुबन्तावली नवतर

Roma

नपुंसकम्एकद्विबहु
प्रथमानवतरम् नवतरे नवतराणि
सम्बोधनम्नवतर नवतरे नवतराणि
द्वितीयानवतरम् नवतरे नवतराणि
तृतीयानवतरेण नवतराभ्याम् नवतरैः
चतुर्थीनवतराय नवतराभ्याम् नवतरेभ्यः
पञ्चमीनवतरात् नवतराभ्याम् नवतरेभ्यः
षष्ठीनवतरस्य नवतरयोः नवतराणाम्
सप्तमीनवतरे नवतरयोः नवतरेषु

समास नवतर

अव्यय ॰नवतरम् ॰नवतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria