Declension table of navatara

Deva

NeuterSingularDualPlural
Nominativenavataram navatare navatarāṇi
Vocativenavatara navatare navatarāṇi
Accusativenavataram navatare navatarāṇi
Instrumentalnavatareṇa navatarābhyām navataraiḥ
Dativenavatarāya navatarābhyām navatarebhyaḥ
Ablativenavatarāt navatarābhyām navatarebhyaḥ
Genitivenavatarasya navatarayoḥ navatarāṇām
Locativenavatare navatarayoḥ navatareṣu

Compound navatara -

Adverb -navataram -navatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria