Declension table of ?navatantu

Deva

MasculineSingularDualPlural
Nominativenavatantuḥ navatantū navatantavaḥ
Vocativenavatanto navatantū navatantavaḥ
Accusativenavatantum navatantū navatantūn
Instrumentalnavatantunā navatantubhyām navatantubhiḥ
Dativenavatantave navatantubhyām navatantubhyaḥ
Ablativenavatantoḥ navatantubhyām navatantubhyaḥ
Genitivenavatantoḥ navatantvoḥ navatantūnām
Locativenavatantau navatantvoḥ navatantuṣu

Compound navatantu -

Adverb -navatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria