Declension table of ?navatāntavī

Deva

FeminineSingularDualPlural
Nominativenavatāntavī navatāntavyau navatāntavyaḥ
Vocativenavatāntavi navatāntavyau navatāntavyaḥ
Accusativenavatāntavīm navatāntavyau navatāntavīḥ
Instrumentalnavatāntavyā navatāntavībhyām navatāntavībhiḥ
Dativenavatāntavyai navatāntavībhyām navatāntavībhyaḥ
Ablativenavatāntavyāḥ navatāntavībhyām navatāntavībhyaḥ
Genitivenavatāntavyāḥ navatāntavyoḥ navatāntavīnām
Locativenavatāntavyām navatāntavyoḥ navatāntavīṣu

Compound navatāntavi - navatāntavī -

Adverb -navatāntavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria