Declension table of ?navatāntava

Deva

MasculineSingularDualPlural
Nominativenavatāntavaḥ navatāntavau navatāntavāḥ
Vocativenavatāntava navatāntavau navatāntavāḥ
Accusativenavatāntavam navatāntavau navatāntavān
Instrumentalnavatāntavena navatāntavābhyām navatāntavaiḥ navatāntavebhiḥ
Dativenavatāntavāya navatāntavābhyām navatāntavebhyaḥ
Ablativenavatāntavāt navatāntavābhyām navatāntavebhyaḥ
Genitivenavatāntavasya navatāntavayoḥ navatāntavānām
Locativenavatāntave navatāntavayoḥ navatāntaveṣu

Compound navatāntava -

Adverb -navatāntavam -navatāntavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria