Declension table of navata

Deva

NeuterSingularDualPlural
Nominativenavatam navate navatāni
Vocativenavata navate navatāni
Accusativenavatam navate navatāni
Instrumentalnavatena navatābhyām navataiḥ
Dativenavatāya navatābhyām navatebhyaḥ
Ablativenavatāt navatābhyām navatebhyaḥ
Genitivenavatasya navatayoḥ navatānām
Locativenavate navatayoḥ navateṣu

Compound navata -

Adverb -navatam -navatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria