Declension table of navata

Deva

MasculineSingularDualPlural
Nominativenavataḥ navatau navatāḥ
Vocativenavata navatau navatāḥ
Accusativenavatam navatau navatān
Instrumentalnavatena navatābhyām navataiḥ navatebhiḥ
Dativenavatāya navatābhyām navatebhyaḥ
Ablativenavatāt navatābhyām navatebhyaḥ
Genitivenavatasya navatayoḥ navatānām
Locativenavate navatayoḥ navateṣu

Compound navata -

Adverb -navatam -navatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria