सुबन्तावली ?नवस्वस्तर

Roma

पुमान्एकद्विबहु
प्रथमानवस्वस्तरः नवस्वस्तरौ नवस्वस्तराः
सम्बोधनम्नवस्वस्तर नवस्वस्तरौ नवस्वस्तराः
द्वितीयानवस्वस्तरम् नवस्वस्तरौ नवस्वस्तरान्
तृतीयानवस्वस्तरेण नवस्वस्तराभ्याम् नवस्वस्तरैः नवस्वस्तरेभिः
चतुर्थीनवस्वस्तराय नवस्वस्तराभ्याम् नवस्वस्तरेभ्यः
पञ्चमीनवस्वस्तरात् नवस्वस्तराभ्याम् नवस्वस्तरेभ्यः
षष्ठीनवस्वस्तरस्य नवस्वस्तरयोः नवस्वस्तराणाम्
सप्तमीनवस्वस्तरे नवस्वस्तरयोः नवस्वस्तरेषु

समास नवस्वस्तर

अव्यय ॰नवस्वस्तरम् ॰नवस्वस्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria