सुबन्तावली ?नवसस्येष्टि

Roma

स्त्रीएकद्विबहु
प्रथमानवसस्येष्टिः नवसस्येष्टी नवसस्येष्टयः
सम्बोधनम्नवसस्येष्टे नवसस्येष्टी नवसस्येष्टयः
द्वितीयानवसस्येष्टिम् नवसस्येष्टी नवसस्येष्टीः
तृतीयानवसस्येष्ट्या नवसस्येष्टिभ्याम् नवसस्येष्टिभिः
चतुर्थीनवसस्येष्ट्यै नवसस्येष्टये नवसस्येष्टिभ्याम् नवसस्येष्टिभ्यः
पञ्चमीनवसस्येष्ट्याः नवसस्येष्टेः नवसस्येष्टिभ्याम् नवसस्येष्टिभ्यः
षष्ठीनवसस्येष्ट्याः नवसस्येष्टेः नवसस्येष्ट्योः नवसस्येष्टीनाम्
सप्तमीनवसस्येष्ट्याम् नवसस्येष्टौ नवसस्येष्ट्योः नवसस्येष्टिषु

समास नवसस्येष्टि

अव्यय ॰नवसस्येष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria