सुबन्तावली ?नवसस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानवसस्यम् नवसस्ये नवसस्यानि
सम्बोधनम्नवसस्य नवसस्ये नवसस्यानि
द्वितीयानवसस्यम् नवसस्ये नवसस्यानि
तृतीयानवसस्येन नवसस्याभ्याम् नवसस्यैः
चतुर्थीनवसस्याय नवसस्याभ्याम् नवसस्येभ्यः
पञ्चमीनवसस्यात् नवसस्याभ्याम् नवसस्येभ्यः
षष्ठीनवसस्यस्य नवसस्ययोः नवसस्यानाम्
सप्तमीनवसस्ये नवसस्ययोः नवसस्येषु

समास नवसस्य

अव्यय ॰नवसस्यम् ॰नवसस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria