सुबन्तावली ?नवसर

Roma

पुमान्एकद्विबहु
प्रथमानवसरः नवसरौ नवसराः
सम्बोधनम्नवसर नवसरौ नवसराः
द्वितीयानवसरम् नवसरौ नवसरान्
तृतीयानवसरेण नवसराभ्याम् नवसरैः नवसरेभिः
चतुर्थीनवसराय नवसराभ्याम् नवसरेभ्यः
पञ्चमीनवसरात् नवसराभ्याम् नवसरेभ्यः
षष्ठीनवसरस्य नवसरयोः नवसराणाम्
सप्तमीनवसरे नवसरयोः नवसरेषु

समास नवसर

अव्यय ॰नवसरम् ॰नवसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria