Declension table of navasaptatitama

Deva

NeuterSingularDualPlural
Nominativenavasaptatitamam navasaptatitame navasaptatitamāni
Vocativenavasaptatitama navasaptatitame navasaptatitamāni
Accusativenavasaptatitamam navasaptatitame navasaptatitamāni
Instrumentalnavasaptatitamena navasaptatitamābhyām navasaptatitamaiḥ
Dativenavasaptatitamāya navasaptatitamābhyām navasaptatitamebhyaḥ
Ablativenavasaptatitamāt navasaptatitamābhyām navasaptatitamebhyaḥ
Genitivenavasaptatitamasya navasaptatitamayoḥ navasaptatitamānām
Locativenavasaptatitame navasaptatitamayoḥ navasaptatitameṣu

Compound navasaptatitama -

Adverb -navasaptatitamam -navasaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria