सुबन्तावली नवसाहसाङ्कचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमानवसाहसाङ्कचरितम् नवसाहसाङ्कचरिते नवसाहसाङ्कचरितानि
सम्बोधनम्नवसाहसाङ्कचरित नवसाहसाङ्कचरिते नवसाहसाङ्कचरितानि
द्वितीयानवसाहसाङ्कचरितम् नवसाहसाङ्कचरिते नवसाहसाङ्कचरितानि
तृतीयानवसाहसाङ्कचरितेन नवसाहसाङ्कचरिताभ्याम् नवसाहसाङ्कचरितैः
चतुर्थीनवसाहसाङ्कचरिताय नवसाहसाङ्कचरिताभ्याम् नवसाहसाङ्कचरितेभ्यः
पञ्चमीनवसाहसाङ्कचरितात् नवसाहसाङ्कचरिताभ्याम् नवसाहसाङ्कचरितेभ्यः
षष्ठीनवसाहसाङ्कचरितस्य नवसाहसाङ्कचरितयोः नवसाहसाङ्कचरितानाम्
सप्तमीनवसाहसाङ्कचरिते नवसाहसाङ्कचरितयोः नवसाहसाङ्कचरितेषु

समास नवसाहसाङ्कचरित

अव्यय ॰नवसाहसाङ्कचरितम् ॰नवसाहसाङ्कचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria