Declension table of navasāhasāṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | navasāhasāṅkaḥ | navasāhasāṅkau | navasāhasāṅkāḥ |
Vocative | navasāhasāṅka | navasāhasāṅkau | navasāhasāṅkāḥ |
Accusative | navasāhasāṅkam | navasāhasāṅkau | navasāhasāṅkān |
Instrumental | navasāhasāṅkena | navasāhasāṅkābhyām | navasāhasāṅkaiḥ |
Dative | navasāhasāṅkāya | navasāhasāṅkābhyām | navasāhasāṅkebhyaḥ |
Ablative | navasāhasāṅkāt | navasāhasāṅkābhyām | navasāhasāṅkebhyaḥ |
Genitive | navasāhasāṅkasya | navasāhasāṅkayoḥ | navasāhasāṅkānām |
Locative | navasāhasāṅke | navasāhasāṅkayoḥ | navasāhasāṅkeṣu |