Declension table of navasāhasāṅka

Deva

MasculineSingularDualPlural
Nominativenavasāhasāṅkaḥ navasāhasāṅkau navasāhasāṅkāḥ
Vocativenavasāhasāṅka navasāhasāṅkau navasāhasāṅkāḥ
Accusativenavasāhasāṅkam navasāhasāṅkau navasāhasāṅkān
Instrumentalnavasāhasāṅkena navasāhasāṅkābhyām navasāhasāṅkaiḥ navasāhasāṅkebhiḥ
Dativenavasāhasāṅkāya navasāhasāṅkābhyām navasāhasāṅkebhyaḥ
Ablativenavasāhasāṅkāt navasāhasāṅkābhyām navasāhasāṅkebhyaḥ
Genitivenavasāhasāṅkasya navasāhasāṅkayoḥ navasāhasāṅkānām
Locativenavasāhasāṅke navasāhasāṅkayoḥ navasāhasāṅkeṣu

Compound navasāhasāṅka -

Adverb -navasāhasāṅkam -navasāhasāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria