Declension table of ?navaratnaparīkṣā

Deva

FeminineSingularDualPlural
Nominativenavaratnaparīkṣā navaratnaparīkṣe navaratnaparīkṣāḥ
Vocativenavaratnaparīkṣe navaratnaparīkṣe navaratnaparīkṣāḥ
Accusativenavaratnaparīkṣām navaratnaparīkṣe navaratnaparīkṣāḥ
Instrumentalnavaratnaparīkṣayā navaratnaparīkṣābhyām navaratnaparīkṣābhiḥ
Dativenavaratnaparīkṣāyai navaratnaparīkṣābhyām navaratnaparīkṣābhyaḥ
Ablativenavaratnaparīkṣāyāḥ navaratnaparīkṣābhyām navaratnaparīkṣābhyaḥ
Genitivenavaratnaparīkṣāyāḥ navaratnaparīkṣayoḥ navaratnaparīkṣāṇām
Locativenavaratnaparīkṣāyām navaratnaparīkṣayoḥ navaratnaparīkṣāsu

Adverb -navaratnaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria