Declension table of ?navaratnajyotirgaṇita

Deva

NeuterSingularDualPlural
Nominativenavaratnajyotirgaṇitam navaratnajyotirgaṇite navaratnajyotirgaṇitāni
Vocativenavaratnajyotirgaṇita navaratnajyotirgaṇite navaratnajyotirgaṇitāni
Accusativenavaratnajyotirgaṇitam navaratnajyotirgaṇite navaratnajyotirgaṇitāni
Instrumentalnavaratnajyotirgaṇitena navaratnajyotirgaṇitābhyām navaratnajyotirgaṇitaiḥ
Dativenavaratnajyotirgaṇitāya navaratnajyotirgaṇitābhyām navaratnajyotirgaṇitebhyaḥ
Ablativenavaratnajyotirgaṇitāt navaratnajyotirgaṇitābhyām navaratnajyotirgaṇitebhyaḥ
Genitivenavaratnajyotirgaṇitasya navaratnajyotirgaṇitayoḥ navaratnajyotirgaṇitānām
Locativenavaratnajyotirgaṇite navaratnajyotirgaṇitayoḥ navaratnajyotirgaṇiteṣu

Compound navaratnajyotirgaṇita -

Adverb -navaratnajyotirgaṇitam -navaratnajyotirgaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria