Declension table of ?navaratnadhātuvivāda

Deva

MasculineSingularDualPlural
Nominativenavaratnadhātuvivādaḥ navaratnadhātuvivādau navaratnadhātuvivādāḥ
Vocativenavaratnadhātuvivāda navaratnadhātuvivādau navaratnadhātuvivādāḥ
Accusativenavaratnadhātuvivādam navaratnadhātuvivādau navaratnadhātuvivādān
Instrumentalnavaratnadhātuvivādena navaratnadhātuvivādābhyām navaratnadhātuvivādaiḥ navaratnadhātuvivādebhiḥ
Dativenavaratnadhātuvivādāya navaratnadhātuvivādābhyām navaratnadhātuvivādebhyaḥ
Ablativenavaratnadhātuvivādāt navaratnadhātuvivādābhyām navaratnadhātuvivādebhyaḥ
Genitivenavaratnadhātuvivādasya navaratnadhātuvivādayoḥ navaratnadhātuvivādānām
Locativenavaratnadhātuvivāde navaratnadhātuvivādayoḥ navaratnadhātuvivādeṣu

Compound navaratnadhātuvivāda -

Adverb -navaratnadhātuvivādam -navaratnadhātuvivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria