Declension table of navaratna

Deva

NeuterSingularDualPlural
Nominativenavaratnam navaratne navaratnāni
Vocativenavaratna navaratne navaratnāni
Accusativenavaratnam navaratne navaratnāni
Instrumentalnavaratnena navaratnābhyām navaratnaiḥ
Dativenavaratnāya navaratnābhyām navaratnebhyaḥ
Ablativenavaratnāt navaratnābhyām navaratnebhyaḥ
Genitivenavaratnasya navaratnayoḥ navaratnānām
Locativenavaratne navaratnayoḥ navaratneṣu

Compound navaratna -

Adverb -navaratnam -navaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria