Declension table of navaraṅga

Deva

NeuterSingularDualPlural
Nominativenavaraṅgam navaraṅge navaraṅgāṇi
Vocativenavaraṅga navaraṅge navaraṅgāṇi
Accusativenavaraṅgam navaraṅge navaraṅgāṇi
Instrumentalnavaraṅgeṇa navaraṅgābhyām navaraṅgaiḥ
Dativenavaraṅgāya navaraṅgābhyām navaraṅgebhyaḥ
Ablativenavaraṅgāt navaraṅgābhyām navaraṅgebhyaḥ
Genitivenavaraṅgasya navaraṅgayoḥ navaraṅgāṇām
Locativenavaraṅge navaraṅgayoḥ navaraṅgeṣu

Compound navaraṅga -

Adverb -navaraṅgam -navaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria