सुबन्तावली नवपञ्चाशत्

Roma

स्त्रीएकद्विबहु
प्रथमानवपञ्चाशत् नवपञ्चाशतौ नवपञ्चाशतः
सम्बोधनम्नवपञ्चाशत् नवपञ्चाशतौ नवपञ्चाशतः
द्वितीयानवपञ्चाशतम् नवपञ्चाशतौ नवपञ्चाशतः
तृतीयानवपञ्चाशता नवपञ्चाशद्भ्याम् नवपञ्चाशद्भिः
चतुर्थीनवपञ्चाशते नवपञ्चाशद्भ्याम् नवपञ्चाशद्भ्यः
पञ्चमीनवपञ्चाशतः नवपञ्चाशद्भ्याम् नवपञ्चाशद्भ्यः
षष्ठीनवपञ्चाशतः नवपञ्चाशतोः नवपञ्चाशताम्
सप्तमीनवपञ्चाशति नवपञ्चाशतोः नवपञ्चाशत्सु

समास नवपञ्चाशत्

अव्यय ॰नवपञ्चाशत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria