सुबन्तावली ?नवपाषाणदर्भशयनसङ्कल्प

Roma

पुमान्एकद्विबहु
प्रथमानवपाषाणदर्भशयनसङ्कल्पः नवपाषाणदर्भशयनसङ्कल्पौ नवपाषाणदर्भशयनसङ्कल्पाः
सम्बोधनम्नवपाषाणदर्भशयनसङ्कल्प नवपाषाणदर्भशयनसङ्कल्पौ नवपाषाणदर्भशयनसङ्कल्पाः
द्वितीयानवपाषाणदर्भशयनसङ्कल्पम् नवपाषाणदर्भशयनसङ्कल्पौ नवपाषाणदर्भशयनसङ्कल्पान्
तृतीयानवपाषाणदर्भशयनसङ्कल्पेन नवपाषाणदर्भशयनसङ्कल्पाभ्याम् नवपाषाणदर्भशयनसङ्कल्पैः नवपाषाणदर्भशयनसङ्कल्पेभिः
चतुर्थीनवपाषाणदर्भशयनसङ्कल्पाय नवपाषाणदर्भशयनसङ्कल्पाभ्याम् नवपाषाणदर्भशयनसङ्कल्पेभ्यः
पञ्चमीनवपाषाणदर्भशयनसङ्कल्पात् नवपाषाणदर्भशयनसङ्कल्पाभ्याम् नवपाषाणदर्भशयनसङ्कल्पेभ्यः
षष्ठीनवपाषाणदर्भशयनसङ्कल्पस्य नवपाषाणदर्भशयनसङ्कल्पयोः नवपाषाणदर्भशयनसङ्कल्पानाम्
सप्तमीनवपाषाणदर्भशयनसङ्कल्पे नवपाषाणदर्भशयनसङ्कल्पयोः नवपाषाणदर्भशयनसङ्कल्पेषु

समास नवपाषाणदर्भशयनसङ्कल्प

अव्यय ॰नवपाषाणदर्भशयनसङ्कल्पम् ॰नवपाषाणदर्भशयनसङ्कल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria